ब्रह्मा करोतु दीर्घायुविष्णुः कुर्याच्च सम्पदम् ।
हरो रक्षतु गायत्री यस्यैषा जन्मपत्रिका ॥
॥ ॐ ॥ श्री गणेशायनमः ॥ श्री सम्वत २०२० शाके १८८५
बैशाख मासे शुक्ल पक्षे ४ चतुर्थी तिथौ शनि वासरे घ. प.
२८/३० मृगशिरा नक्षत्रे ५१/५३ जन्म समये तस्य भयातः
वणिज नाम करणे घ. प. ०/५० परं विष्टि नाम जन्म करणे एव पंचांगे ॥
चौबटिया / रानीखेत नगरे स्यतछिने सूर्योदयः (I.S.T) ५/३४ A . M .
अनेन सौरमानेन मेषेsर्क: १४ प्रविष्टे शनिवासरे श्री सूर्योदयादिष्टम्
१२/० एतत्समये २/२६ मिथुन लग्नोदये विप्रवंश फूलवतंस पंतोपनाम
पंडित श्री मोहन चन्द्र शर्मणस्य गृहे पुत्री जन्म मृगाशीष नक्षत्रे द्वितीय चरणागतं ' वो '
क्षरोपरि 'ओ 'स्वरोपरि वृष राश्या च कुo विमला नाम्नी कन्या इष्टम ॥
हरो रक्षतु गायत्री यस्यैषा जन्मपत्रिका ॥
॥ ॐ ॥ श्री गणेशायनमः ॥ श्री सम्वत २०२० शाके १८८५
बैशाख मासे शुक्ल पक्षे ४ चतुर्थी तिथौ शनि वासरे घ. प.
२८/३० मृगशिरा नक्षत्रे ५१/५३ जन्म समये तस्य भयातः
१७/१४ भभोगः ५७/७ अतिगण्ड नाम योगे घ. प. ५१/५३
वणिज नाम करणे घ. प. ०/५० परं विष्टि नाम जन्म करणे एव पंचांगे ॥
चौबटिया / रानीखेत नगरे स्यतछिने सूर्योदयः (I.S.T) ५/३४ A . M .
अनेन सौरमानेन मेषेsर्क: १४ प्रविष्टे शनिवासरे श्री सूर्योदयादिष्टम्
१२/० एतत्समये २/२६ मिथुन लग्नोदये विप्रवंश फूलवतंस पंतोपनाम
पंडित श्री मोहन चन्द्र शर्मणस्य गृहे पुत्री जन्म मृगाशीष नक्षत्रे द्वितीय चरणागतं ' वो '
क्षरोपरि 'ओ 'स्वरोपरि वृष राश्या च कुo विमला नाम्नी कन्या इष्टम ॥
No comments:
Post a Comment